Join WhatsApp GroupJoin Now
Join Telegram GroupJoin Now

संस्कृत प्रत्यय वस्तुनिष्ठ प्रशनोतर | Sanskrit Pratyay Question

Sanskrit Pratyay Question: संस्कृत व्याकरण की इस पोस्ट में संस्कृत प्रत्यय से संबंधित महत्वपूर्ण वस्तुनिष्ठ प्रश्नों का संग्रह किया गया है जो सभी प्रतियोगी परीक्षाओं के लिए बेहद ही उपयोगी एवं महत्वपूर्ण है संस्कृत प्रत्यय के नोट्स एवं इन प्रश्नों की पीडीएफ़ डाउनलोड करने की लिए नीचे लिंक दिया गया है जिस पर क्लिक करके पीडीएफ़ डाउनलोड कर सकते है |

प्रश्न 1. – “प्रदाय” पदे प्रत्ययः अस्ति-
(1) यत्
(2) ल्यप् ✓
(3) घञ
(4) ण्यत्

प्रश्न 2. – “एकता” पदे प्रत्ययः अस्ति-
(1) ण्वुल्
(2) तृच्
(3) तलृ
(4) तल् ✓

प्रश्न 3. – “आदृत्य:” पदे प्रत्ययः अस्ति-
(1) घञ्
(2) यत्
(3) क्यप् ✓
(4) ण्यत्

प्रश्न 4. – “दर्शनम्” पदे प्रत्ययः अस्ति-
(1) यत्
(2) ल्युट् ✓
(3) घञ्
(4) ण्वुल

प्रश्न 5. – “भार्या” पदे प्रत्ययः अस्ति-
(1) यत्
(2) ष्यज्
(3) क्यप्
(4) ण्यत् ✓

प्रश्न 6. – “मृज्य:” पदे प्रत्ययः अस्ति-
(1) क्यप् ✓
(2) ण्यत्
(3) कितन्
(4) यत्

प्रश्न 7. – “सती” पदे प्रत्ययः अस्ति-
(1) क्ल
(2) क्ततवतु
(3) शतृ ✓
(4) शानच्

प्रश्न 8. – “आकरः” पदे प्रत्ययः अस्ति-
(1) अप् ✓
(2) खच्
(3) खश्
(4) अच्

प्रश्न 9. – “द्रष्टुम” पदे प्रत्ययः अस्ति-
(1) क्त्त
(2) कत्वा
(3) क्त्तवतु
(4) तुमुन् ✓

प्रश्न 10. – “महत्तम्” पदे प्रत्ययः अस्ति-
(1) तरप्
(2) तमप् ✓
(3) तल्
(4) तृच्

प्रश्न 11. – “स्थेयः” पदे प्रत्ययः अस्ति-
(1) यत् ✓
(2) ल्यप्
(3) घञ्
(4) ण्यत्

प्रश्न 12. – “निर्वायः” पदे प्रत्ययः अस्ति-
(1) यत्
(2) ण्यत् ✓
(3) क्यप्
(4) घञ्

प्रश्न 13. – “संस्कर्ता” पदे प्रत्ययः अस्ति-
(1) ण्वुल्
(2) तल्
(3) तृच् ✓
(4) तृज्

प्रश्न 14. – “मार्ग्यः” पदे प्रत्ययः अस्ति-
(1) यत्
(2) ण्यत् ✓
(3) क्यप्
(4) र्ण्यज्

प्रश्न 15. – “हत्या” पदे प्रत्ययः अस्ति-
(1) यत्
(2) ण्यत्
(3) क्यप् ✓
(4) ष्यज्

प्रश्न 16. – “शिष्यः” पदे प्रत्ययः अस्ति-
(1) यत्
(2) ण्यत्
(3) ष्यज्
(4) क्यप् ✓

प्रश्न 17. – “उपभोक्त्ता” पदे प्रत्ययः अस्ति-
(1) क्त्त
(2) तृच् ✓
(3) तृन्
(4) तल्

प्रश्न 18. – “अध्ययनम्” पदे प्रत्ययः अस्ति-
(1) ल्युट् ✓
(2) घञ्
(3) ण्वुल्
(4) क्त्त

प्रश्न 19. – “आगम्य” पदे प्रत्ययः अस्ति-
(1) क्त्त
(2) क्त्वा ✓
(3) क्त्तवतु
(4) तुमुन्

प्रश्न 20. – “विरागः” पदे प्रत्ययः अस्ति-
(1) यत्
(2) ल्युट्
(3) घञ ✓
(4) क्त्त

प्रश्न 21. – “याचमाना” पदे प्रत्ययः अस्ति-
(1) क्त्त
(2) क्त्तवतु
(3) शतृ
(4) शानच् ✓

प्रश्न 22. – “हीनम्” पदे प्रत्ययः अस्ति-
(1) क्त्तवतु
(2) क्त्त ✓
(3) क्त्वा
(4) शतृ

प्रश्न 23. – “हितम्” पदे प्रत्ययः अस्ति-
(1) कत्वा
(2) शतृ
(3) क्त्त ✓
(4) क्त्तवतु

प्रश्न 24. – “दर्शनीयम्” पदे प्रत्ययः अस्ति-
(1) तव्य
(2) तव्यत
(3) क्त्त
(4) अनीयर् ✓

प्रश्न 25. – “प्रष्टव्यः” पदे प्रत्ययः अस्ति-
(1) तव्यत् ✓
(2) तव्य
(3) क्त्त
(4) अनीयर्

प्रश्न 26. – “दधानम्” पदे प्रत्ययः अस्ति-
(1) क्त्त
(2) क्त्तवतु
(3) शतृ
(4) शानच् ✓

प्रश्न 27. – “लभ्य:” पदे प्रत्ययः अस्ति-
(1) यत् ✓
(2) ण्यत्
(3) क्यप्
(4) घञ

प्रश्न 28. – “आगत्य” पदे प्रत्ययः अस्ति-
(1) क्त्त
(2) कत्वा
(3) क्त्तवतु
(4) क्त्वा ✓

प्रश्न 29. – “गायिका” पदे प्रत्ययः अस्ति-
(1) ण्वुल् ✓
(2) तृच्
(3) ल्युट
(4) घञ

प्रश्न 30. – “रङ् ग” पदे प्रत्ययः अस्ति-
(1) यत्
(2) ल्युट
(3) घञ् ✓
(4) क्त्त

डाउनलोड संस्कृत प्रत्यय नोट्स पीडीएफ़ – Click Here
Sanskrit Pratyay Question

Leave a Comment