Join WhatsApp GroupJoin Now
Join Telegram GroupJoin Now

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 9 | Sanskrit Objective Question PDF

इस पोस्ट में संस्कृत विषय के महत्वपूर्ण वस्तुनिष्ठ प्रश्नों का संग्रह दिया गया है जो सभी परीक्षाओं के लिए बेहद ही उपयोगी एवं महत्वपूर्ण है। संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 9 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 9 | Sanskrit Objective Question PDF

प्रश्ना 1.प्रातिपदिकार्थमात्रे विभक्तिः भवति
(क) प्रथमा ✅
(ख) द्वितीया
(ग) तृतीया
(घ) चतुर्थी

प्रश्ना 2.द्रोणो व्रीहिः इत्यत्र प्रथमा भवति
(क) प्रातिपदिकार्थमात्रे
(ख) परिमाणमात्रे ✅
(ग) संख्यामात्रे
(घ) लिङ्गमात्राधिक्ये

प्रश्ना 3.अनुक्ते कर्मणि विभक्तिः भवति
(क) तृतीया
(ख) चतुर्थी
(ग) द्वितीया ✅
(घ) प्रथमा

प्रश्ना 4.उक्ते कर्मणि विभक्तिः भवति
(क) तृतीया
(ख) चतुर्थी
(ग) प्रथमा✅
(घ) पंचमी

प्रश्ना 5.‘अकथितं च सूत्रेण विधीयते
(क) कर्तृसञ्ज्ञा
(ख) कर्मसञ्ज्ञा✅
(ग) करणंज्ञा
(घ) हेतुसञ्ज्ञा

प्रश्ना 6.‘अधिशीस्थासां कर्म’ इति सूत्रेण कर्मसंज्ञा विधीयते
(क) आधारस्य✅
(ख) प्रीयमाणस्य
(ग) अप्रधानस्य
(घ) अङ्गविकारस्य

प्रश्ना 7.उपान्वध्यावसः’ इति सूत्रेण आधारस्य सञ्ज्ञा भवति
(क) कर्तृ
(ख) करण
(ग) सम्प्रदान
(घ) कर्म✅

प्रश्ना 8.क्रियासिद्धौ प्रकृष्टोपकारकस्य भवति
(क) कर्मसंज्ञा
(ख) करणसंज्ञा✅
(ग) कर्तृसंज्ञा
(घ) सम्प्रदानसंज्ञा

प्रश्ना 9.अनुक्ते कर्तरि करणे च विधीयते
(क) द्वितीया
(ख) प्रथमा
(ग) तृतीया✅
(घ) पंचमी

प्रश्ना 10.जटाभिस्तापसः अत्र जटाशब्दे तृतीया विधीयते
(क) फलवाचके
(ख) लक्षणवाचके✅
(ग) प्रकृष्टोपकारके
(घ) विकारवाचके

प्रश्ना 11.‘अभितः’ शब्दस्य योगे विभक्तिः भवति-
(क) चतुर्थी।
(ख) पंचमी
(ग) द्वितीया ✅
(घ) तृतीया

प्रश्ना 12.‘सह’ शब्दस्य योगे विभक्तिः भवति-
(क) तृतीया ✅
(ख) चतुर्थी
(ग) पंचमी
(घ) षष्ठी

प्रश्ना 13.कर्मवाच्यस्य अनुक्ते कर्तरि विभक्तिः भवति
(क) प्रथमा
(ख) द्वितीयो
(ग) तृतीया ✅
(घ) पंचमी

प्रश्ना 14.अङ्गविकारे विभक्तिः भवति-
(क) प्रथमा
(ख) द्वितीया
(ग) तृतीया ✅
(घ) सप्तमी

प्रश्ना 15.अधस्तनेषु चतुर्थी विभक्तेः कारणम् अस्ति
(क) नमः ✅
(ख) सह
(ग) अभितः
(घ) प्रति

प्रश्ना 16.अधस्तनेषु पंचमीविभक्तेः कारणम् अस्ति-
(क) नमः
(ख) अनन्तरम् ✅
(ग) अधोऽधः
(घ) खल्वाटः

प्रश्ना 17.अपादाने विभक्तिः भवति
(क) द्वितीया
(ख) तृतीया
(ग) पंचमी ✅
(घ) षष्ठी

प्रश्ना 18.रक्षार्थकधातूनां योगे विभक्तिः भवति-
(क) षष्ठी
(ख) सप्तमी
(ग) पंचमी ✅
(घ) तृतीया

प्रश्ना 19.कारकाणां संख्या अस्ति-
(क) सप्तः
(ख) अष्ट
(ग) षट् ✅
(घ) नव

प्रश्ना 20.सम्बोधने विभक्तिः भवति-
(क) द्वितीया
(ख) प्रथमा ✅
(ग) तृतीया
(घ) षष्ठी

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 9 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book

Download Sanskrit Topic Wise Notes & Question