Join WhatsApp GroupJoin Now
Join Telegram GroupJoin Now

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 7 | Sanskrit Objective Question PDF

इस पोस्ट में संस्कृत विषय के महत्वपूर्ण वस्तुनिष्ठ प्रश्नों का संग्रह दिया गया है जो सभी परीक्षाओं के लिए बेहद ही उपयोगी एवं महत्वपूर्ण है। संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 7 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 7 | Sanskrit Objective Question PDF

[1] ‘आरात्’ इति एतत्-
(1) क्रियापदम्
(2) नामपदम्
(3) उपसर्ग:
(4) अव्ययम् ✅

[2] ‘श्रुत्वा’ इति पदम्-
(1) नामपदम्
(2) क्रियापदम्
(3) क्त्वान्ताव्ययम् ✅
(4) ल्यबन्ताव्ययम्

[3] ‘अव्यय’ संज्ञा भवति-
(1) स्वरादिगणशब्दानां
(2) निपातानां
(3) उभौ ✅
(4) उभावेव न

[4] निम्नांकितेषु यौगिकाव्ययशब्द: नास्ति-
(1) लिखित्वा
(2) हि ✅
(3) यथा
(4) यथाशक्ति

[5] निम्नांकितेषु अव्युत्पन्नव्ययशब्दः वर्तते-
(1) द्रष्टुम्
(2) तथा
(3) खलु ✅
(4) कुतः

[6] निम्नांकितेषु अव्ययशब्दः नास्ति-
(1) पठित्वा
(2) यथागति
(3) पञ्चगङ्गम्
(4) पठति ✅

[7] निम्नांकितेषु अव्ययशब्दः नास्ति-
(1) लता
(2) मधुरं
(3) अहं
(4) ज्ञातुम् ✅

[8] कास्मिन् शब्दे ‘परा’ उपसर्गस्य प्रयोगः नाभवत्-
(1) पराक्रम:
(2) पराजय:
(3) पराभव:
(4) पराधीन: ✅

[9] उपसर्गाः भवन्ति-
(1) द्वादश
(2) द्वाविंशति: ✅
(3) द्वात्रिंशत्
(4) विंशति:

[10] निम्नांङिकतेषु उपसर्गदृष्टया असुमेलितं पदमस्ति-
(1) अनुगमनम्
(2) अनुपयोगिनः ✅
(3) अनुकरोति
(4) अन्वयः

[11] कस्मिन् शब्दे ‘अनु’ उपसर्ग: नास्ति-
(1) अन्वेषणम्
(2) अनूदित:
(3) अनुभव:
(4) अनुपयोगिनः ✅

[12] ‘निःस्वार्थ:’ अस्मिन् पदे उपसर्ग: अस्ति-
(1) नि
(2) नि:
(3) निस् ✅
(4) निर्

[13] ‘धिक्’ अव्यस्य अर्थ: अस्ति-
(1) निन्दा ✅
(2) श्लाघा
(3) प्रशंसा
(4) सर्वे

[14] ‘सम्’ उपसर्गस्य योगे कः उपयुक्त: नास्ति-
(1) संस्कर्ताः
(2) सम्मानम्
(3) समुचितः
(4) समदृष्टा ✅

[15] प्रादयः कथ्यन्ते-
(1) उपसर्गा: ✅
(2) प्रत्यया:
(3) कृदन्ता:
(4) तद्धिताः

[16] ‘स्वयंसेवक:’ पदे उपसर्ग:/ अव्यय: अस्ति-
(1) सु
(2) स्व
(3) स्वयं ✅
(4) सेवकः

[17] उपसर्गदृष्ट्या असुमेलितमस्ति-
(1) अनुकरोति
(2) अन्वीक्षणम्
(3) अनृतम् ✅
(4) अन्विति:

[18] ‘उन्नति:’ पदे उपसर्ग: अस्ति-
(1) उन्
(2) उद् ✅
(3) उत्
(4) उपर्युक्त सभी

[19] ‘प्राङ्मुख:’ पदे प्रयुक्त: उपसर्ग: / अव्यय अस्ति-
(1) प्र
(2) प्राक् ✅
(3) प्राङ्
(4) आङ्

[20] निम्नांकितेषु मूलोपसर्ग: नास्ति-
(1) सम ✅
(2) परि
(3) नि
(4) उद्

स्कृत वस्तुनिष्ठ प्रश्न पार्ट 7 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book

Download Sanskrit Topic Wise Notes & Question