Join WhatsApp GroupJoin Now
Join Telegram GroupJoin Now

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 6 | Sanskrit Objective Question PDF

इस पोस्ट में संस्कृत विषय के महत्वपूर्ण वस्तुनिष्ठ प्रश्नों का संग्रह दिया गया है जो सभी परीक्षाओं के लिए बेहद ही उपयोगी एवं महत्वपूर्ण है। संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 6 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 6 | Sanskrit Objective Question PDF

प्रश्न 1. – निम्नांकितेषु ‘कण्ठतालव्य:’ वर्णः अस्ति-
(1) आ
(2) ऊ
(3) ऐ ✅
(4) औ

प्रश्न 2. – ‘नादस्य’ अपर नामस्ति-
(1) घोष: ✅
(2) अघोष:
(3) विवारः
(4) श्वासः

प्रश्न 3. – खर् वर्णानां बाह्यप्रयत्नाः भवन्ति-
(1) विवाराश्वासा घोषाश्च
(2) विवाराश्वासा अघोषाश्च ✅
(3) संवारानादा घोषाश्च
(4) संवारानादा अघोषाश्च

प्रश्न 4. – भट्टोजिदीक्षित मतानुसारेण ऊष्मवर्णानाम् आभ्यन्तरप्रयत्न भवति-
(1) ईषत्स्पृष्टम्
(2) ईषद्विवृतम्
(3) विवृतम् ✅
(4) संवृतम्

प्रश्न 5. – भट्टोजिदीक्षितमतानुसारेण आभ्यन्तरप्रयत्ना भवन्ति-
(1) द्वौ:
(2) त्रयः
(3) चत्वारः ✅
(4) पञ्च

प्रश्न 6. – बाह्यप्रयत्नाः भवन्ति-
(1) द्वौ
(2) पञ्च
(3) एकादश ✅
(4) षोडश

प्रश्न 7. – आभ्यन्तरप्रयत्नाः भवन्ति-
(1) द्वौ
(2) पञ्च ✅
(3) एकादश
(4) षोडश

प्रश्न 8. – प्रयत्नाः भवन्ति-
(1) द्विधा (द्वौ) ✅
(2) पञ्च
(3) एकादश
(4) षोडश

प्रश्न 9. – ‘स्पृष्टम्’ प्रयत्न: भवति-
(1) अन्तःस्थानाम्
(2) ऊष्मणाम्
(3) स्वराणाम्
(4) स्पर्शानाम् ✅

प्रश्न 10. – निम्नांकितेषु घोष वर्ण: अस्ति-
(1) श
(2) ष
(3) ह ✅
(4) स

प्रश्न 11. – निम्नांकितेषु महाप्राण ध्वनि नास्ति-
(1) ठ
(2) भ
(3) ष
(4) ल ✅

प्रश्न 12. – स्वराणाम् बाह्यप्रयत्नाः भवन्ति-
(1) उदात्त, अनुदात्त, स्वरित ✅
(2) विवार, श्वास, अघोष
(3) संवार, नाद, घोष
(4) अल्पप्राण, महाप्राण

प्रश्न 13. – उष्मावर्णानाम् आभ्यन्तरप्रयत्नः भवति-
(1) स्पृष्टम्
(2) ईषत्स्पृष्टम्
(3) ईषद्विवृतम् ✅
(4) विवृतम्

प्रश्न 14. – विसर्गस्योच्चारणस्थलं भवति-
(1) कण्ठ: ✅
(2) तालु
(3) नासिका
(4) मूर्धा

प्रश्न 15. – ‘ङ’ वर्णस्य उच्चारणस्थानं भवति-
(1) कण्ठः
(2) तालु
(3) नासिका ✅
(4) मूर्धा

प्रश्न 16. – ‘घ’ वर्णस्य उच्चारणस्थानं भवति-
(1) कण्ठः ✅
(2) तालु
(3) नासिका
(4) दन्ताः

प्रश्न 17. – निम्नांकितेषु उच्चारणस्थानं दृष्ट्या असुमेलिवर्ण: अस्ति-
(1) इ
(2) स ✅
(3) ज
(4) य

प्रश्न 18. – “वार्तिकानाम्” रचनाकारः अस्ति-
(1) पाणिनिः
(2) पतञ्जलि
(3) वररुचि: ✅
(4) वरदराजः

प्रश्न 19. – “अष्टाध्यायी” इत्यस्य ग्रंथस्य रचनाकारः अस्ति-
(1) पाणिनिः ✅
(2) पतञ्जलिः
(3) वररुचिः
(4) वरदराजः

प्रश्न 20. – भट्टोजिदीक्षितेन रचितग्रन्थस्य नाम अस्ति-
(1) लघुसिद्धान्तकौमुदी
(2) मध्यसिद्धान्तकौमुदी
(3) वृहद्सिद्धान्तकौमुदी
(4) वैयाकरणसिद्धान्तकौमुदी ✅

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 6 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book

Download Sanskrit Topic Wise Notes & Question