Join WhatsApp GroupJoin Now
Join Telegram GroupJoin Now

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 5 | Sanskrit Objective Question PDF

इस पोस्ट में संस्कृत विषय के महत्वपूर्ण वस्तुनिष्ठ प्रश्नों का संग्रह दिया गया है जो सभी परीक्षाओं के लिए बेहद ही उपयोगी एवं महत्वपूर्ण है। संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 5 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 5 | Sanskrit Objective Question PDF

प्रश्न 1. – निम्नांकितेषु स्पृष्टवर्णः नास्ति-
(1) ह ✅
(2) क
(3) म
(4) ण

प्रश्न 2. – ‘ल्’ वर्णस्योच्चारणस्थलमस्ति-
(1) नासिका
(2) तालु:
(3) दन्ताः ✅
(4) वर्त्स:

प्रश्न 3. – ‘श्’ वर्णस्य उच्चारण स्थानमस्ति
(1) मूर्धा
(2) दन्ताः
(3) कण्ठः
(4) तालुः ✅

प्रश्न 4. – निम्नांकितेषु सघोषवर्णः नास्ति-
(1) ज
(2) न
(3) श ✅
(4) ह

प्रश्न 5. – ‘म’ वर्णस्य बाह्यप्रयत्न: नास्ति-
(1) संवार:
(2) महाप्राणः ✅
(3) नादः
(4) घोष

प्रश्न 6. – ‘ल’ वर्णस्य आभ्यन्तरप्रयत्नः अस्ति
(1) स्पृष्टम्
(2) ईषत्स्पृष्टम् ✅
(3) ईषद्विवृतम्
(4) विवृतम्

प्रश्न 7. – ‘ष’ वर्णस्योच्चारणस्थलमस्ति-
(1) कण्ठ:
(2) तालुः
(3) मूर्धा ✅
(4) दन्ताः

प्रश्न 8. – निम्नांकितेषु ‘ईषद्विवृत’ वर्णः अस्ति-
(1) श ✅
(2) र
(3) ब
(4) अ

प्रश्न 9. – निम्नांकितेषु ‘श्वास’ वर्णः अस्ति-
(1) ल
(2) त ✅
(3) ग
(4) ह

प्रश्न 10. – निम्नांकितेषु ‘संवार’ वर्णः अस्ति
(1) क
(2) ष
(3) फ
(4) ह ✅

प्रश्न 11. -…………तुल्यः राम:।
(1) पुत्रः
(2) पुत्रं
(3) पुत्रेण ✅
(4) पुत्रे

प्रश्न 12. – देवदत्त:……..खल्वाट:।
(1) शिरसेण
(2) शिरसेन
(3) शिरसा ✅
(4) सर्वे

प्रश्न 13. – पृथक्……..न मुक्तिः।
(1) ज्ञानं
(2) ज्ञानेन
(3) ज्ञानात्
(4) सर्वे ✅

प्रश्न 14. – अन्तरेण……..न मुक्ति:।
(1) ज्ञानं ✅
(2) ज्ञानेन
(3) ज्ञानत्
(4) सर्वे

प्रश्न 15. – सन्दीप:…….एति।
(1) विषम:
(2) विषमेण ✅
(3) विषमम्
(4) सर्वे

प्रश्न 16. – हरिः………भिक्षते वसुधाम्।
(1) बलिम् ✅
(2) बलिना
(3) बलेः
(4) बलये

प्रश्न 17. – खला:……ईर्ष्यन्ति ।
(1) सज्जनान्
(2) सज्जनैः
(3) सज्जनेभ्यः ✅
(4) सज्जनेषु

प्रश्न 18. – सीता……..अभिद्रुह्यति।
(1) गीतां ✅
(2) गीता
(3) गीताय
(4) गीतायै

प्रश्न 19. – लता……..स्पृहयति।
(1) पुष्पाणि
(2) पुष्पै:
(3) पुष्पेभ्यः ✅
(4) पुष्पेषु

प्रश्न 20. – भरतेन……..दूतो विसृष्टः।
(1) रामम्
(2) रामाय ✅
(3) रामेण
(4) रामात्

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 5 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book

Download Sanskrit Topic Wise Notes & Question