इस पोस्ट में संस्कृत विषय के महत्वपूर्ण वस्तुनिष्ठ प्रश्नों का संग्रह दिया गया है जो सभी परीक्षाओं के लिए बेहद ही उपयोगी एवं महत्वपूर्ण है। संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 2 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book
संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 2 | Sanskrit Objective Question PDF
[1] शिशु: स्वपिति (भाववाच्ये)
(1) शिशु: स्वप्यते
(2) शिशुना स्वप्यते
(3) शिशुः सुप्यते
(4) शिशुना सुप्यते ✅
[2] माता कथां श्रृणोति (कर्मवाच्ये)
(1) मात्रा कथां श्रुयते
(2) मात्रा कथा श्रुयते ✅
(3) मात्रा कथां श्रूयते
(4) मात्रा कथा श्रूयते
[3] वयं बालान् पश्याम: (कर्मवाच्ये)
(1) अस्माभि: बालान् दृश्यन्ते
(2) अस्माभि: बाला: दृश्यन्ते ✅
(3) अस्माभि: बालान् पश्यन्त
(4) अस्माभि: बाला: पश्यन्ते
[4] कन्या: हसन्ति (भाववाच्ये)
(1) कन्याभि: हस्यते ✅
(2) कन्यै: हस्य:
(3) कन्या: हस्यत
(4) कन्या: हस्यन्ति
[5] कर्मवाच्य/भाववाच्य के लिए प्रयुक्त अशुद्ध क्रियारूप की पहचान करें-
(1) नंस्यते
(2) नीयते
(3) गच्छ्यते ✅
(4) भाष्यते
[6] कर्मवाच्य/भाववाच्य के लिए प्रयुक्त अशुद्ध क्रियारूप की पहचान करें-
(1) खाद्यन्ते
(2) पश्यन्ते ✅
(3) सेव्यन्ते
(4) याच्यन्ते
[7] कर्मवाच्य/भाववाच्य के लिए प्रयुक्त अशुद्ध क्रियारूप की पहचान करें-
(1) दीयते
(2) स्थीयते
(3) स्नीयते ✅
(4) गीयते
[8] कर्मवाच्य/भाववाच्य के लिए प्रयुक्त अशुद्ध क्रियारूप की पहचान करें-
(1) पृच्छ्यते
(2) बन्ध्यते ✅
(3) इज्यते
(4) सुप्यते
[9] कर्मवाच्य/भाववाच्य के लिए प्रयुक्त अशुद्ध क्रियारूप की पहचान करें-
(1) क्रियत
(2) ह्नियते
(3) स्म्रियते ✅
(4) ध्रियते
[10] कर्मवाच्य/भाववाच्य के लिए प्रयुक्त अशुद्ध क्रियारूप की पहचान करें-
(1) गीर्यते
(2) तीर्यते
(3) शीर्यते
(4) पीर्यते ✅
प्रश्न 11. – “प्रदाय” पदे प्रत्ययः अस्ति-
(1) यत्
(2) ल्यप् ✅
(3) घञ
(4) ण्यत्
प्रश्न 12. – “एकता” पदे प्रत्ययः अस्ति-
(1) ण्वुल्
(2) तृच्
(3) तलृ
(4) तल् ✅
प्रश्न 13. – “आदृत्य:” पदे प्रत्ययः अस्ति-
(1) घञ्
(2) यत्
(3) क्यप् ✅
(4) ण्यत्
प्रश्न 14. – “दर्शनम्” पदे प्रत्ययः अस्ति-
(1) यत्
(2) ल्युट् ✅
(3) घञ्
(4) ण्वुल
प्रश्न 15. – “भार्या” पदे प्रत्ययः अस्ति-
(1) यत्
(2) ष्यज्
(3) क्यप्
(4) ण्यत् ✅
प्रश्न 16. – “मृज्य:” पदे प्रत्ययः अस्ति-
(1) क्यप् ✅
(2) ण्यत्
(3) कितन्
(4) यत्
प्रश्न 17. – “सती” पदे प्रत्ययः अस्ति-
(1) क्ल
(2) क्ततवतु
(3) शतृ ✅
(4) शानच्
प्रश्न 18. – “आकरः” पदे प्रत्ययः अस्ति-
(1) अप् ✅
(2) खच्
(3) खश्
(4) अच्
प्रश्न 19. – “द्रष्टुम” पदे प्रत्ययः अस्ति-
(1) क्त्त
(2) कत्वा
(3) क्त्तवतु
(4) तुमुन् ✅
प्रश्न 20. – “महत्तम्” पदे प्रत्ययः अस्ति-
(1) तरप्
(2) तमप् ✅
(3) तल्
(4) तृच्
संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 2 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book