Join WhatsApp GroupJoin Now
Join Telegram GroupJoin Now

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 2 | Sanskrit Objective Question PDF

इस पोस्ट में संस्कृत विषय के महत्वपूर्ण वस्तुनिष्ठ प्रश्नों का संग्रह दिया गया है जो सभी परीक्षाओं के लिए बेहद ही उपयोगी एवं महत्वपूर्ण है। संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 2 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 2 | Sanskrit Objective Question PDF

[1] शिशु: स्वपिति (भाववाच्ये)
(1) शिशु: स्वप्यते
(2) शिशुना स्वप्यते
(3) शिशुः सुप्यते
(4) शिशुना सुप्यते ✅

[2] माता कथां श्रृणोति (कर्मवाच्ये)
(1) मात्रा कथां श्रुयते
(2) मात्रा कथा श्रुयते ✅
(3) मात्रा कथां श्रूयते
(4) मात्रा कथा श्रूयते

[3] वयं बालान् पश्याम: (कर्मवाच्ये)
(1) अस्माभि: बालान् दृश्यन्ते
(2) अस्माभि: बाला: दृश्यन्ते ✅
(3) अस्माभि: बालान् पश्यन्त
(4) अस्माभि: बाला: पश्यन्ते

[4] कन्या: हसन्ति (भाववाच्ये)
(1) कन्याभि: हस्यते ✅
(2) कन्यै: हस्य:
(3) कन्या: हस्यत
(4) कन्या: हस्यन्ति

[5] कर्मवाच्य/भाववाच्य के लिए प्रयुक्त अशुद्ध क्रियारूप की पहचान करें-
(1) नंस्यते
(2) नीयते
(3) गच्छ्यते ✅
(4) भाष्यते

[6] कर्मवाच्य/भाववाच्य के लिए प्रयुक्त अशुद्ध क्रियारूप की पहचान करें-
(1) खाद्यन्ते
(2) पश्यन्ते ✅
(3) सेव्यन्ते
(4) याच्यन्ते

[7] कर्मवाच्य/भाववाच्य के लिए प्रयुक्त अशुद्ध क्रियारूप की पहचान करें-
(1) दीयते
(2) स्थीयते
(3) स्नीयते ✅
(4) गीयते

[8] कर्मवाच्य/भाववाच्य के लिए प्रयुक्त अशुद्ध क्रियारूप की पहचान करें-
(1) पृच्छ्यते
(2) बन्ध्यते ✅
(3) इज्यते
(4) सुप्यते

[9] कर्मवाच्य/भाववाच्य के लिए प्रयुक्त अशुद्ध क्रियारूप की पहचान करें-
(1) क्रियत
(2) ह्नियते
(3) स्म्रियते ✅
(4) ध्रियते

[10] कर्मवाच्य/भाववाच्य के लिए प्रयुक्त अशुद्ध क्रियारूप की पहचान करें-
(1) गीर्यते
(2) तीर्यते
(3) शीर्यते
(4) पीर्यते ✅

प्रश्न 11. – “प्रदाय” पदे प्रत्ययः अस्ति-
(1) यत्
(2) ल्यप् ✅
(3) घञ
(4) ण्यत्

प्रश्न 12. – “एकता” पदे प्रत्ययः अस्ति-
(1) ण्वुल्
(2) तृच्
(3) तलृ
(4) तल् ✅

प्रश्न 13. – “आदृत्य:” पदे प्रत्ययः अस्ति-
(1) घञ्
(2) यत्
(3) क्यप् ✅
(4) ण्यत्

प्रश्न 14. – “दर्शनम्” पदे प्रत्ययः अस्ति-
(1) यत्
(2) ल्युट् ✅
(3) घञ्
(4) ण्वुल

प्रश्न 15. – “भार्या” पदे प्रत्ययः अस्ति-
(1) यत्
(2) ष्यज्
(3) क्यप्
(4) ण्यत् ✅

प्रश्न 16. – “मृज्य:” पदे प्रत्ययः अस्ति-
(1) क्यप् ✅
(2) ण्यत्
(3) कितन्
(4) यत्

प्रश्न 17. – “सती” पदे प्रत्ययः अस्ति-
(1) क्ल
(2) क्ततवतु
(3) शतृ ✅
(4) शानच्

प्रश्न 18. – “आकरः” पदे प्रत्ययः अस्ति-
(1) अप् ✅
(2) खच्
(3) खश्
(4) अच्

प्रश्न 19. – “द्रष्टुम” पदे प्रत्ययः अस्ति-
(1) क्त्त
(2) कत्वा
(3) क्त्तवतु
(4) तुमुन् ✅

प्रश्न 20. – “महत्तम्” पदे प्रत्ययः अस्ति-
(1) तरप्
(2) तमप् ✅
(3) तल्
(4) तृच्

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 2 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book

Download Sanskrit Topic Wise Notes & Question