Join WhatsApp GroupJoin Now
Join Telegram GroupJoin Now

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 10 | Sanskrit Objective Question PDF

इस पोस्ट में संस्कृत विषय के महत्वपूर्ण वस्तुनिष्ठ प्रश्नों का संग्रह दिया गया है जो सभी परीक्षाओं के लिए बेहद ही उपयोगी एवं महत्वपूर्ण है। संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 10 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 10 | Sanskrit Objective Question PDF

प्रश्न 1.जश्त्वसन्धेः उदाहरणम् अस्ति-
(क) षण्मुखः
(ख) सच्चित्
(ग) वागीशः ✅
(घ) मनोहरः

प्रश्न 2.ष्टुत्व सन्धेः उदाहरणम् अस्ति
(क) तट्टीका ✅
(ख) रामशेते
(ग) तन्मयः
(घ) हरिं वन्दे

प्रश्न 3.‘इतस्ततः’ इति शब्दे सन्धिः अस्ति –
(क) व्यंजनसन्धिः
(ख) अच्सन्धिः
(ग) विसर्गलोपसन्धिः
(घ) विसर्गसन्धिः ✅

प्रश्न 4.‘शिवोऽर्व्यः’ इति शब्दे सन्धिः अस्ति
(क) टुत्व सन्धिः
(ख) चर्वसन्धिः
(ग) उत्वसन्धिः ✅
(घ) सत्वसन्धिः

प्रश्न 5.अनुस्वारसन्धेः उदाहरणम् अस्ति
(क) विद्वाँल्लिखति
(ख) हरिं वन्दे ✅
(ग) कश्चित्
(घ) नमस्ते

प्रश्न 6.अव्ययीभावसमासस्य उदाहरणम् अस्ति
(क) यथामति। ✅
(ख) पापपुण्यौ।
(ग) राजपुरुषः
(घ) पंचवटी

प्रश्न 7.कर्मधारयसमासस्य उदाहरणम् अस्ति–
(क) रामकृष्णौ
(ख) पीताम्बरः ✅
(ग) सुमद्रम्।
(घ) शताब्दीः

प्रश्न 8.घनश्यामः इति पदे समासः अस्ति
(क) बहुव्रीहिः
(ख) कर्मधारयः ✅
(ग) अव्ययीभावः
(घ) द्विगुः।

प्रश्न 9.बहुव्रीहिसमासस्य उदाहरणम् अस्ति
(क) महापुरुषः
(ख) चतुर्युगः
(ग) उपकृष्णम्।
(घ) कण्ठेकालः ✅

प्रश्न 10.द्वन्द्वसमासस्य उदाहरणम् अस्ति
(क) भ्रातरौ। ✅
(ख) दशपात्रम्
(ग) अनुरथम्।
(घ) महापुरुषः

प्रश्ना 11.इत्थंभूतलक्षणे विधीयते
(क) द्वितीया
(ख) तृतीया ✅
(ग) सप्तमी
(घ) प्रथमा

प्रश्ना 12.कर्मणा यम् अभिप्रेति स भवति
(क) अपादानम्
(ख) सम्प्रदानम्। ✅
(ग) करणम्
(घ) अधिकरणम्

प्रश्ना 13.‘हरये रोचते भक्तिः इत्यत्र पदार्थे चतुर्थी अस्ति
(क) प्रीयमाणे ✅
(ख) अप्रीयमाणे
(ग) साधकंतमे।
(घ) ईप्सिततमे।

प्रश्ना 14.क्रुधद्रुहोरुपसृष्टयोः संज्ञा भवति
(क) सम्प्रदानसंज्ञा
(ख) करणसंज्ञा
(ग) कर्तृसंज्ञा
(घ) कर्मसंज्ञा ✅

प्रश्ना 15.‘परिक्रयणे सम्प्रदानमन्यतरस्याम्’ इत्यनेन किल्पेन सम्प्रदानसंज्ञा भवति
(क) ईप्सितंतमस्य
(ख) साधकतमस्य ✅
(ग) उत्तमर्णस्य
(घ) ईप्सितस्य

प्रश्ना 16.नमः स्वस्तिस्वाहा ………………………………………. एषां योगे विभक्तिः विधीयते
(क) चतुर्थी ✅
(ख) पंचमी
(ग) तृतीया
(घ) सप्तमो

प्रश्ना 17.अपाये अर्थे संज्ञा विधीयते
(क) करणसंज्ञा
(ख) सम्प्रदानसंज्ञा
(ग) अधिकरणसंज्ञा
(घ) अपादानसंज्ञा ✅

प्रश्ना 18.स्वस्वामिभावे अर्थे विभक्ति विधीयते
(क) पंचमी
(ख) सप्तमी
(ग) षष्ठी ✅
(घ) चतुर्थी

प्रश्ना 19.‘देवदत्तस्य मोक्षे इच्छास्ति’-अत्र मोक्षपदे आधारः अस्ति
(क) औपश्लेषिकः
(ख) वैषयिकः ✅
(ग) अभिव्यापकः।
(घ) भावलक्षणः

प्रश्ना 20.‘यस्य च भावेन भावलक्षणम्’-सूत्रेण विधीयते
(क) षष्ठी
(ख) पंचमी
(ग) सप्तमी ✅
(घ) चतुर्थी

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 10 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book

Download Sanskrit Topic Wise Notes & Question