Join WhatsApp GroupJoin Now
Join Telegram GroupJoin Now

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 1 | Sanskrit Objective Question PDF

इस पोस्ट में संस्कृत विषय के महत्वपूर्ण वस्तुनिष्ठ प्रश्नों का संग्रह दिया गया है जो सभी परीक्षाओं के लिए बेहद ही उपयोगी एवं महत्वपूर्ण है। संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 1 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 1 | Sanskrit Objective Question PDF

[1] कर्मवाच्ये कर्ता भवति-
(1) प्रथमा- विभक्तौ
(2) द्वितीया- विभक्तौ
(3) तृतीया- विभक्तौ ✅
(4) सप्तमी- विभक्तौ

[2] ‘मया पत्रं लिख्यते’ अस्य कर्तृवाच्योSत्सि-
(1) मयां पत्रं लिखति
(2) अहं पत्रं लिखामि ✅
(3) अहं पत्रेण लिखामि
(4) अहं पत्रं लिखति

[3] ‘मोहनः पाठं पठति’ कर्मवाच्ये परिवर्तयत-
(1) मोहनः पाठेन पठ्यते
(2) मोहनेन पाठं पठ्यते
(3) मोहनेन पाठः पठ्यते ✅
(4) मोहन: पाठ: पठ्यते

[4] ‘जनैः व्यायामेन कान्ति: लभ्यते’ कर्तृवाच्ये परिवर्तत-
(1) जनाः व्यायामेन कान्तिं लभन्ते ✅
(2) जना: व्यायामं कान्तिं लभन्ते
(3) जनाः व्यायामेन कान्ति: लभन्ते
(4) उक्त सर्वे

[5] वाच्यपरिवर्तनं कुरुत- “शिशुः जलं पिबति”
(1) शिशुना जलं पियते
(2) शिशुना जलं पीयते ✅
(3) शिशुना जलं पिव्यते
(4) शिशुणा जलं पीयते

[6] वाच्यपरिवर्तनं करणीयम् – “सा उच्चै: हसति”
(1) तेन उच्चै: हस्यते
(2) तया उच्चै: हस्यते ✅
(3) सा उच्चै: हस्यते
(4) ताम् उच्चै: हस्यते

[7] वाच्य कितने प्रकार के होते है-
(1) 3 ✅
(2) 4
(3) 2
(4) 5

[8] ‘पुष्पाणि विकसन्ति’=…………?……
(1) कर्तृवाच्यं ✅
(2) कर्मवाच्यं
(3) भाववाच्यं
(4) कोSपि न

[9] ‘शिशुना रुद् यते ‘=…………?……
(1) कर्तृवाच्यं
(2) कर्मवाच्यं
(3) भाववाच्यं ✅
(4) कोSपि न

[10] ‘भ्रात्रा भ्राता वन्द्यते’=…………?……
(1) कर्तृवाच्यं
(2) कर्मवाच्यं ✅
(3) भाववाच्यं
(4) कोSपि न

[11] पुत्र: पितरं सेवते’=…………?……
(1) कर्तृवाच्यं ✅
(2) कर्मवाच्यं
(3) भाववाच्यं
(4) कोSपि न

[12] ‘मया फले खाद्येते’=…………?……
(1) कर्तृवाच्यं
(2) कर्मवाच्यं ✅
(3) भाववाच्यं
(4) कोSपि न

[13] ‘सीता पठति’=…………?……
(1) कर्तृवाच्यं ✅
(2) कर्मवाच्यं
(3) भाववाच्यं
(4) कोSपि न

[14] ‘तेन कार्यम् क्रियते’=…………?……
(1) ‘कर्तृवाच्यं’=…………?……:
(2) ‘कर्मवाच्यं’=…………?……: ✅
(3) ‘भाववाच्यं’=…………?……:
(4) कोSपि न

[15] ‘रामेण पुस्तकम् पठ्यते’=…………?……
(1) कर्तृवाच्यं
(2) कर्मवाच्यं ✅
(3) भाववाच्यं
(4) कोSपि न

[16] कर्तृवाच्ये क्रिया भवति-
(1) कर्त्रनुसारिणी ✅
(2) कर्मानुसारिणी
(3) विशेषणानुसारिणी
(4) कारकानुसारिणी

[17] कर्मवाच्ये कर्म भवति- (……….विभक्तौ)
(1) प्रथमा ✅
(2) द्वितीया
(3) तृतीया
(4) सप्तमी

[18] भाववाच्ये कर्म भवति-(………..विभक्तौ)
(1) प्रथमा
(2) द्वितीया
(3) तृतीया
(4) कर्म भवत्येव न ✅

[19] भाववाच्ये कर्ता भवति-(…………विभक्तौ)
(1) प्रथमा
(2) द्वितीया
(3) तृतीया ✅
(4) सप्तमी

[20] त्वया किं क्रियते? (कर्तृवाच्ये)
(1) त्वं किं करोसि
(2) त्वं किं करोषि ✅
(3) त्वं किं करोशि
(4) त्वं किं करोसी

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 1 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book

Download Sanskrit Topic Wise Notes & Question