Sanskrit Karak Objective Question: संस्कृत व्याकरण की इस पोस्ट में संस्कृत कारक के महत्वपूर्ण वस्तुनिष्ठ प्रश्नों का संग्रह दिया गया है जो सभी प्रतियोगी परीक्षाओं के लिए बेहद ही उपयोगी एवं महत्वपूर्ण है संस्कृत कारक के नोट्स एवं वस्तुनिष्ठ प्रश्नों की पीडीएफ़ डाउनलोड करने के लिए पोस्ट के अंत में लिंक दिया गया है जिस पर क्लिक करके पीडीएफ़ फाइल डाउनलोड कर सकते है
संस्कृत कारक वस्तुनिष्ठ प्रशनोतर | Sanskrit Karak Objective Question
प्रश्न 1. – ‘सूर्य के अस्त होने पर राम घर जायेगा।’ अस्य शुद्धरूपान्तरणमस्ति-
(1) सूर्यमस्तं गते रामः गृहमागमिष्यति
(2) सूर्यस्य अस्तं गते रामः गृहं गमिष्यति
(3) सूर्ये अस्तं गते रामः गृहमागमिष्यति
(4) सूर्ये अस्तं गते रामः गृहं गमिष्यति✓
प्रश्न 2. – शुद्धमस्ति-
(1) राजकाय वस्त्रं ददाति
(2) रजकस्य वस्त्रं ददाति✓
(3) रजकं वस्त्रं ददाति
(4) रजके वस्त्रं ददाति
प्रश्न 3. – शुद्धमस्ति-
(1) विप्राय गां यच्छति✓
(2) विद्रं गां यच्छति
(3) विद्रे गां यच्छति
(4) विप्रस्य गां यच्छति
प्रश्न 4. – रमेशः धावतः……..पतति-
(1) अश्वात्✓
(2) अश्वस्य
(3) अश्वे
(4) अश्वेन
प्रश्न 5. -…………..पर्ण पतति।
(1) वृक्षात्
(2) वृक्षस्य
(3) उभौ✓
(4) उभावेव न
प्रश्न 6. – द्वारपालः……..त्रायते/रक्षति।
(1) प्रासांद
(2) प्रासादात्
(3) प्रासादस्य
(4) प्रासादे✓
प्रश्न 7. – प्रतिहारः……..त्रायते/रक्षति-
(1) चौरान्
(2) चौरे
(3) चौरेभ्य✓
(4) चौरेषु
प्रश्न 8. – दिनेश:……..प्रमाद्यति।
(1) धर्मं
(2) धर्मेण
(3) धर्मे
(4) धर्मात्✓
प्रश्न 9. – छात्रः………स्मरति-
(1) भातरं
(2) मात्रे
(3) मातु✓
(4) माता
प्रश्न 10. – पुत्रः……….सञ्जानीते-
(1) पितरं✓
(2) पिता
(3) पित्रे
(4) पितु
प्रश्न 11. -………..सहागतः पिता भ्रमणाय-
(1) पुत्रेण✓
(2) पुत्रं
(3) पुत्र
(4) पुत्रस्य
प्रश्न 12. -…………बाणेन हतः बाली-
(1) राम
(2) रामस्य
(3) रामात्
(4) रामेण✓
प्रश्न 13. -………….एकदेशे गिरिः।
(1) क्रोशं
(2) क्रोशस्य✓
(3) उभौ
(4) द्वावेव न
प्रश्न 14. -…….. गिरिः।
(1) क्रोशं✓
(2) क्रोशस्य
(3) उभौ
(4) द्वावेव न
प्रश्न 15. – अन्तरा……..हरिः।
(1) मां त्वा
(2) त्वां मां ✓
(3) मया त्वया
(4) त्वया मया
प्रश्न 16. – निकषा……..।
(1) लङ्का
(2) लङ्काम्✓
(3) लङ्कम्
(4) सर्वे
प्रश्न 17. -………….न प्रतिभाति किञ्चित्।
(1) बुभुक्षित:
(2) बुभुक्षितेन
(3) बुभुक्षितं✓
(4) बुभुक्षिते
प्रश्न 18. – मुकेशः………अभिनिविशते।
(1) सन्मार्गम्✓
(2) सन्मार्गः
(3) सन्मार्गे
(4) सन्मार्गेण
प्रश्न 19. – सा…….आस्ते।
(1) मासः
(2) मासम्✓
(3) मासस्य
(4) मासे
प्रश्न 20. -…………कुटिला नदी।
(1) क्रोशं✓
(2) क्रोशेन
(3) उभौ
(4) द्वावेव न
प्रश्न 21. -…………तुल्यः राम:।
(1) पुत्रः
(2) पुत्रं
(3) पुत्रेण✓
(4) पुत्रे
प्रश्न 22. – देवदत्त:……..खल्वाट:।
(1) शिरसेण
(2) शिरसेन
(3) शिरसा✓
(4) सर्वे
प्रश्न 23. – पृथक्……..न मुक्तिः।
(1) ज्ञानं
(2) ज्ञानेन
(3) ज्ञानात्
(4) सर्वे✓
प्रश्न 24. – अन्तरेण……..न मुक्ति:।
(1) ज्ञानं✓
(2) ज्ञानेन
(3) ज्ञानत्
(4) सर्वे
प्रश्न 25. – सन्दीप:…….एति।
(1) विषम:
(2) विषमेण✓
(3) विषमम्
(4) सर्वे
प्रश्न 26. – हरिः………भिक्षते वसुधाम्।
(1) बलिम्✓
(2) बलिना
(3) बलेः
(4) बलये
प्रश्न 27. – खला:……ईर्ष्यन्ति ।
(1) सज्जनान्
(2) सज्जनैः
(3) सज्जनेभ्यः✓
(4) सज्जनेषु
प्रश्न 28. – सीता……..अभिद्रुह्यति।
(1) गीतां✓
(2) गीता
(3) गीताय
(4) गीतायै
प्रश्न 29. – लता……..स्पृहयति।
(1) पुष्पाणि
(2) पुष्पै:
(3) पुष्पेभ्यः✓
(4) पुष्पेषु
प्रश्न 30. – भरतेन……..दूतो विसृष्टः।
(1) रामम्
(2) रामाय✓
(3) रामेण
(4) रामात्